बालकस्य हास्ये
अस्तमये सूर्यस्य निरीक्षणं
दिनं उपभुज्य जीवनं जीव
सरलता प्राप्तुं
वस्तूनां दृष्टिकोणं परिवर्तय
स्वरं स्वं अन्वेषय
दिनं उपभुज्य जीवनं शासनं
स्वविचारस्य दासो न भव
दिनं उपभुज्य जीवनं उत्सवय
भ्रातृणां मित्राणां प्राप्तुं
साहसिकाः भव नियमान् भङ्गय
यतः जगत् परिवर्तयामः
अन्धाः गहनस्य प्रेमस्य मात्रा
सर्वं, लघु दृष्टौ विसर्जितं
मया सह सारं निष्कासय
हस्ते दत्त्वा आदर्शान् निर्मास्यावः
दिनं उपभुज्य जीवनं उत्सवय
भ्रातृणां मित्राणां प्राप्तुं
साहसिकाः भव नियमान् भङ्गय
यतः जगत् परिवर्तयामः
आत्मा न जायते न म्रियते वा
नायं भूत्वा भविता वा न भूयः
अजो नित्यः शाश्वतो पुराणः
न हन्यते हन्यमाने शरीरे
मन एव मनुष्याणां
कारणं बन्धमोक्षयोः
यो मां पश्यति सर्वत्र
सर्वं च मयि पश्यति
परधर्मो भय ध्यान
स्वधर्मे श्रेयः सदा
ध्यानं च प्रेमात्
शांति च नित्यं